B 115-18 Āgamavidhānakośa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 115/18
Title: Āgamavidhānakośa
Dimensions: 29.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/792
Remarks:


Reel No. B 115-18 Inventory No. 1108

Title Āgamavidhānakośa

Author Vināyakaśarmā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.5 x 10.0 cm

Folios 7

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/792

Manuscript Features

On the exp. 3 is written Āgamavidhānam

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

varṇṇaiḥ pañcāśatāsyādivibhaktair vyāptavigrahāḥ |

vākprasādāya me bhūyā(2)n mātṛkā bimbamātṛkā ||

varṇṇanirghaṇṭam ālokya samuddhaty āgamāntarāt |

avrṇṇābhidhānaṃ vidadhe (3) śrīvināyakaśarmaṇā ||

oṃkāraś ca dhruvas tāras trimātro varttulas trikaḥ |

vedādipraṇavaḥ pañca (4) daivataś ca tridaivataḥ || (fol. 1v1–4)

End

mana⟨ṃ⟩naṃ sarvvadharmmāṇāṃ trāṇasaṃsā(2)rabandhanāḥ (!) |

mananatrāṇadharmmatvān mantra ity abhidhīyate |

bhuktimuktipradāmantrā gupty uktā sarvvakarmmasu ||

(3) dhātuḥ śabdaniṣedhārtha (!) syān mantri guptabhāṣaṇe ||

mano nirdditasaṃjñābhiḥ (!) nirddeśe sphuṭatā bhavet ||

tantro(4)kta pha[la]siddhis tu bhaven maṃtrasya gopanāt ||

na haṃsā tṛptisaṃketa śabdena kṛtavān ataḥ |

āgame sarvvama(5)ntrāṇāṃ nirddeśaṃ guptaye sivaḥ (!) || || (fol. 7r1–5)

Colophon

|| iti śrīvināyakaśarmmaviracitam āgamābhidhānaṃ samāptam || || (fol. 7r5)

Microfilm Details

Reel No. B 115/18

Date of Filming 06-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 4 and on the filmcard is written B 114/18 instead of the Reel no. B 115/18, two exposures of fol. 1v–2r,

Catalogued by MS/SG

Date 26-05-2006

Bibliography