B 115-18 Āgamavidhānakośa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 115/18
Title: Āgamavidhānakośa
Dimensions: 29.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/792
Remarks:
Reel No. B 115-18 Inventory No. 1108
Title Āgamavidhānakośa
Author Vināyakaśarmā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.5 x 10.0 cm
Folios 7
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/792
Manuscript Features
On the exp. 3 is written Āgamavidhānam
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
varṇṇaiḥ pañcāśatāsyādivibhaktair vyāptavigrahāḥ |
vākprasādāya me bhūyā(2)n mātṛkā bimbamātṛkā ||
varṇṇanirghaṇṭam ālokya samuddhaty āgamāntarāt |
avrṇṇābhidhānaṃ vidadhe (3) śrīvināyakaśarmaṇā ||
oṃkāraś ca dhruvas tāras trimātro varttulas trikaḥ |
vedādipraṇavaḥ pañca (4) daivataś ca tridaivataḥ || (fol. 1v1–4)
End
mana⟨ṃ⟩naṃ sarvvadharmmāṇāṃ trāṇasaṃsā(2)rabandhanāḥ (!) |
mananatrāṇadharmmatvān mantra ity abhidhīyate |
bhuktimuktipradāmantrā gupty uktā sarvvakarmmasu ||
(3) dhātuḥ śabdaniṣedhārtha (!) syān mantri guptabhāṣaṇe ||
mano nirdditasaṃjñābhiḥ (!) nirddeśe sphuṭatā bhavet ||
tantro(4)kta pha[la]siddhis tu bhaven maṃtrasya gopanāt ||
na haṃsā tṛptisaṃketa śabdena kṛtavān ataḥ |
āgame sarvvama(5)ntrāṇāṃ nirddeśaṃ guptaye sivaḥ (!) || || (fol. 7r1–5)
Colophon
|| iti śrīvināyakaśarmmaviracitam āgamābhidhānaṃ samāptam || || (fol. 7r5)
Microfilm Details
Reel No. B 115/18
Date of Filming 06-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 4 and on the filmcard is written B 114/18 instead of the Reel no. B 115/18, two exposures of fol. 1v–2r,
Catalogued by MS/SG
Date 26-05-2006
Bibliography